A 417-24 Bhāsvatīkaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 417/24
Title: Bhāsvatīkaraṇa
Dimensions: 26.9 x 12.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1035
Remarks:
Reel No. A 417-24 Inventory No. 10625
Title Bhāśvatīkaraṇa
Author Śarānanda
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the astrology
Manuscript Details
Script Devanagari
Material paper
Size 27.0 x 13.0 cm
Folios 12
Lines per Folio 9–10
Foliation numbers in both margins of the verso
Date of Copying ŚS 1776
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4–1035
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ ||
|| natvā murāreścaraṇāraviṃdaṃ śrīmānsatānanda iti prasiddhaḥ ||
tāṃ bhāsvatīṃ śiṣya hitārtham āha śāke vihīne śaśi pakṣa khaikaiḥ 1021 || 1 ||
śākonavādrīndu kṛśānu 3179 yuktaḥ kalerbhavatyabdagaṇastuvṛttaḥ ||
viyannabho locana veda 4200 hīnaḥ śāstrābda piṇḍaḥ kathita sa eva || 2 ||
atha pravakṣye mihiropadeśāttatsūryasiddhāṃta samaṃ samāsāt ||
śāstrābdapiṇḍaḥ svaraśūnyadig 1007 ghna stānāgni 349 yuktoṣṭaśatai 800 rvibhaktaḥ || 3 || (fol. 1v1-5)
End
grāsāṃgulaṃ praśna hataṃ sthityarddhena vibhājitam ||
labdhaṃ channāṃ gulagrāsomokṣagrāsāntarantataḥ || 7 ||
khakhāśvi 4200 vedābdagate yugābde divyoktitaḥ śrī puruṣottamasya ||
śrīmānsatānanda itīham āha sarasvatī śaṃkarayostanūjaḥ || 8 || (fol. 12r3-5)
Colophon
|| iti śrī satānanda viracite bhāśvatīkaraṇe parilekhādhikāroṣṭamodhyāyaḥ || 8 || || rāhuḥ kubhāmaṇḍala(!) ------- darśanestaḥ || idaṃ samīcīnamataṃ || śāke 1776 sāla miti āṣāḍha śukla 2 roja 3 śubham (fol. 12r5-9)
Microfilm Details
Reel No. A 417/24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 12-01-2005
Bibliography